The 108 names of Lord Shiva are referred to as Shiva Ashtottara Satanamvali or Shiva Ashtothram. The Shiv Ashtottara Stotram is one of the most revered stotras that contains a list of Lord Shiva’s 108 names.
Chanting the Shiva Ashtothram is quite popular because it allows one to recall the stories and significance of God Shiva at any time.
Shiva Ashtottara Shatanamavali in English
Shiva Ashtothram or 108 names of Lord Shiva are given below in the English Language. Om Namah Shivaya.
॥ Shiva Ashtottaram ॥
ōṁ śivāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ śambhavē namaḥ |
ōṁ pinākinē namaḥ |
ōṁ śaśiśēkharāya namaḥ |
ōṁ vāmadēvāya namaḥ |
ōṁ virūpākṣāya namaḥ |
ōṁ kapardinē namaḥ |
ōṁ nīlalōhitāya namaḥ | 9
ōṁ śaṅkarāya namaḥ |
ōṁ śūlapāṇinē namaḥ |
ōṁ khaṭvāṅginē namaḥ |
ōṁ viṣṇuvallabhāya namaḥ |
ōṁ śipiviṣṭāya namaḥ |
ōṁ ambikānāthāya namaḥ |
ōṁ śrīkaṇṭhāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ bhavāya namaḥ | 18
ōṁ śarvāya namaḥ |
ōṁ trilōkēśāya namaḥ |
ōṁ śitikaṇṭhāya namaḥ |
ōṁ śivāpriyāya namaḥ |
ōṁ ugrāya namaḥ |
ōṁ kapālinē namaḥ |
ōṁ kāmārayē namaḥ |
ōṁ andhakāsurasūdanāya namaḥ |
ōṁ gaṅgādharāya namaḥ | 27
ōṁ lalāṭākṣāya namaḥ |
ōṁ kālakālāya namaḥ |
ōṁ kr̥pānidhayē namaḥ |
ōṁ bhīmāya namaḥ |
ōṁ paraśuhastāya namaḥ |
ōṁ mr̥gapāṇayē namaḥ |
ōṁ jaṭādharāya namaḥ |
ōṁ kailāsavāsinē namaḥ |
ōṁ kavacinē namaḥ | 36
ōṁ kaṭhōrāya namaḥ |
ōṁ tripurāntakāya namaḥ |
ōṁ vr̥ṣāṅkāya namaḥ |
ōṁ vr̥ṣabhārūḍhāya namaḥ |
ōṁ bhasmōddhūlitavigrahāya namaḥ |
ōṁ sāmapriyāya namaḥ |
ōṁ svaramayāya namaḥ |
ōṁ trayīmūrtayē namaḥ |
ōṁ anīśvarāya namaḥ | 45
ōṁ sarvajñāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ sōmasūryāgnilōcanāya namaḥ |
ōṁ haviṣē namaḥ |
ōṁ yajñamayāya namaḥ |
ōṁ sōmāya namaḥ |
ōṁ pañcavaktrāya namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ viśvēśvarāya namaḥ | 54
ōṁ vīrabhadrāya namaḥ |
ōṁ gaṇanāthāya namaḥ |
ōṁ prajāpatayē namaḥ |
ōṁ hiraṇyarētasē namaḥ |
ōṁ durdharṣāya namaḥ |
ōṁ girīśāya namaḥ |
ōṁ giriśāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ bhujaṅgabhūṣaṇāya namaḥ | 63
ōṁ bhargāya namaḥ |
ōṁ giridhanvanē namaḥ |
ōṁ giripriyāya namaḥ |
ōṁ kr̥ttivāsasē namaḥ |
ōṁ purārātayē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ pramathādhipāya namaḥ |
ōṁ mr̥tyuñjayāya namaḥ |
ōṁ sūkṣmatanavē namaḥ | 72
ōṁ jagadvyāpinē namaḥ |
ōṁ jagadguruvē namaḥ |
ōṁ vyōmakēśāya namaḥ |
ōṁ mahāsēnajanakāya namaḥ |
ōṁ cāruvikramāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ bhūtapatayē namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ ahirbudhnyāya namaḥ | 81
ōṁ digambarāya namaḥ |
ōṁ aṣṭamūrtayē namaḥ |
ōṁ anēkātmanē namaḥ |
ōṁ sātvikāya namaḥ |
ōṁ śuddhavigrahāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ khaṇḍaparaśavē namaḥ |
ōṁ ajāya namaḥ |
ōṁ pāśavimōcakāya namaḥ | 90
ōṁ mr̥ḍāya namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ dēvāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ harayē namaḥ |
ōṁ pūṣadantabhidē namaḥ |
ōṁ avyagrāya namaḥ |
ōṁ dakṣādhvaraharāya namaḥ | 99
ōṁ harāya namaḥ |
ōṁ bhaganētrabhidē namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ apavargapradāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ paramēśvarāya namaḥ | 108
Ithi Sri Shiva Ashtothra Satanamavali Sampoornam
Shiva Ashtottaram Meaning in English
Shiva Ashtottara Shatanama Stotram Lyrics
Shivo Maheshwara Shambuhu Pinaaki Sesisekharaha
Vaamadevo Virupakshaha Kapardhi Neelalohithaha (1)
Shankarah Shulapanischa Khatvangi Vishnu-vallabhaha
Sipivishno Ambikanadha Srikantho Bhaktha-vatsalaha (2)
Bhavah Sharva Trilokeshaha Sitikantho Sivaapriyaha
Ugraha Kapali Kaamari Andhakasura-sudhanaha (3)
Gangadharo Lalatakshaha Kalakalah Krupanidhihi
Beemah Parasu-hasthascha Mrugapanir Jathadharaha (4)
Kailasavasi Kavachi Kathorah Tripurantakaha
Vrushanko Vrushabha-rudho Bhasmodhulitha-vigrahaha (5)
Samapriyah Swaramaya Triyeemurthir Aneeshwaraha
Sarvagnah Paramatmacha Somasuryaagni-lochanaha (6)
Haviryagna mayah Somah Pragnavaktrah Sadasivaha
Visweshwaro Veerabhadro Gananadah Prajapatihi (7)
Hiranyaretha durdarsho Gireesho Girishoonaghaha
Bhujanga-bhushano Bhargo Giridhanva Giripriyaha (8)
Krutthivaasaaha Puraarathir Bhagavan Pramadhadipaha
Mrutyunjayah Sukshmatanur Jagadvyapi Jagadguruhu (9)
Vyomakeso Mahasena-janakasch-charuvikramaha
Rudro Bhutapatih Stanur Ahirbhudnyo Digambaraha (10)
Astamurthir Anekatma Satvikah Suddha-vigrahaha
Sasvatah Khandaparasu Ajah Pasa vimochanaha (11)
Mrudah Pasupatirdevo Mahadevo Vyayoharihi
Pushadanta-bhidavvyagro Dakshadwara Haro Haraha (12)
Bhaganetra Bidavyaktaha Sahasrakshah Sahasrapaath
Apavarga Pradonantaha Tarakah Parameshwaraha (13)
Evam Sri Shambhu Devasya Namnam Astottaram Shatam
Sri Shiva Astottara Shatanama Stotram Sampoornam
Benefits of Chanting Shiva Ashtottara Shatanama Stotram
- To experience the pure ecstasy of the deity Shiva, it is advised to meditate on this stotram three times every day (during tri sandhya’s).
- Reciting this stotram while worshipping the deity Shiva with bilva leaves or flowers will also be extremely beneficial to the devotee.
- The Shiva Ashtottara Shatanama Stotram is equally or even more powerful and beneficial to reciting the Rudram namakam’s.
- Since Goddess Parvati herself recited this stotram while performing the penance necessary to win back God Shiva as her husband, it has acquired tremendous significance.