Language:

Search

Sri Shiva Kavach in English – Amogh Shiv Kavach

  • Share this:
post-title

The Shiv Chalisa is a popular devotional prayer to Lord Shiva. Amogh Shiv Kavach is a very benevolent Kavach, there is no other essence of this auspicious and fast-bearing Kavach.

This armor has its special effect in getting rid of any kind of physical, mental, economic, and social troubles.

Choose Language     English     Hindi

 

Shiva Kavach Lyrics in English

A protective circle is created around the body of the seeker who recites this Kavach so that no negative energy can ever affect the seeker or the family of the seeker. Shiva Kavach is given below in the English Language. Om Namah Shivaya.

Sri Shiv Kavcha  

ṛṣabha uvācha

namaskṛtya mahādēvaṃ viśvavyāpinamīśvaram ।
vakṣyē śivamayaṃ varma sarvarakṣākaraṃ nṛṇām ॥ 1 ॥

śuchau dēśē samāsīnō yathāvatkalpitāsanaḥ ।
jitēndriyō jitaprāṇaśchintayēchChivamavyayam ॥ 2 ॥

hṛtpuṇḍarīkāntarasanniviṣṭaṃ svatējasā vyāptanabhō’vakāśam ।
atīndriyaṃ sūkṣmamanantamādyaṃ dhyāyēt parānandamayaṃ mahēśam ॥ 3 ॥

dhyānāvadhūtākhilakarmabandha- śchiraṃ chidānanda nimagnachētāḥ ।
ṣaḍakṣaranyāsa samāhitātmā śaivēna kuryātkavachēna rakṣām ॥ 4 ॥

māṃ pātu dēvō’khiladēvatātmā saṃsārakūpē patitaṃ gabhīrē ।
tannāma divyaṃ paramantramūlaṃ dhunōtu mē sarvamaghaṃ hṛdistham ॥ 5॥

sarvatra māṃ rakṣatu viśvamūrti- rjyōtirmayānandaghanaśchidātmā ।
aṇōraṇiyānuruśaktirēkaḥ sa īśvaraḥ pātu bhayādaśēṣāt ॥ 6 ॥

yō bhūsvarūpēṇa bibharti viśvaṃ pāyātsa bhūmērgiriśō’ṣṭamūrtiḥ ।
yō’pāṃ svarūpēṇa nṛṇāṃ karōti sañjīvanaṃ sō’vatu māṃ jalēbhyaḥ ॥ 7॥

kalpāvasānē bhuvanāni dagdhvā sarvāṇi yō nṛtyati bhūrilīlaḥ ।
sa kālarudrō’vatu māṃ davāgnēḥ vātyādibhītērakhilāchcha tāpāt ॥ 8 ॥

pradīptavidyutkanakāvabhāsō vidyāvarābhīti kuṭhārapāṇiḥ ।
chaturmukhastatpuruṣastrinētraḥ prāchyāṃ sthitō rakṣatu māmajasram ॥ 9 ॥

kuṭhārakhēṭāṅkuśa śūlaḍhakkā- kapālapāśākṣa guṇāndadhānaḥ ।
chaturmukhō nīlaruchistrinētraḥ pāyādaghōrō diśi dakṣiṇasyām ॥ 10 ॥

kundēnduśaṅkhasphaṭikāvabhāsō vēdākṣamālā varadābhayāṅkaḥ ।
tryakṣaśchaturvaktra uruprabhāvaḥ sadyō’dhijātō’vatu māṃ pratīchyām ॥ 11 ॥

varākṣamālābhayaṭaṅkahastaḥ sarōjakiñjalkasamānavarṇaḥ ।
trilōchanaśchāruchaturmukhō māṃ pāyādudīchyāṃ diśi vāmadēvaḥ ॥ 12 ॥

vēdābhayēṣṭāṅkuśaṭaṅkapāśa- kapālaḍhakkākṣaraśūlapāṇiḥ ।
sitadyutiḥ pañchamukhō’vatānmāṃ īśāna ūrdhvaṃ paramaprakāśaḥ ॥ 13 ॥

mūrdhānamavyānmama chandramauliḥ bhālaṃ mamāvyādatha bhālanētraḥ ।
nētrē mamāvyādbhaganētrahārī nāsāṃ sadā rakṣatu viśvanāthaḥ ॥ 14 ॥

pāyāchChrutī mē śrutigītakīrtiḥ kapōlamavyātsatataṃ kapālī ।
vaktraṃ sadā rakṣatu pañchavaktrō jihvāṃ sadā rakṣatu vēdajihvaḥ ॥ 15 ॥

kaṇṭhaṃ girīśō’vatu nīlakaṇṭhaḥ pāṇidvayaṃ pātu pinākapāṇiḥ ।
dōrmūlamavyānmama dharmabāhuḥ vakṣaḥsthalaṃ dakṣamakhāntakō’vyāt ॥ 16 ॥

mamōdaraṃ pātu girīndradhanvā madhyaṃ mamāvyānmadanāntakārī ।
hērambatātō mama pātu nābhiṃ pāyātkaṭiṃ dhūrjaṭirīśvarō mē ॥ 17 ॥

ūrudvayaṃ pātu kubēramitrō jānudvayaṃ mē jagadīśvarō’vyāt ।
jaṅghāyugaṃ puṅgavakēturavyāt pādau mamāvyātsuravandyapādaḥ ॥ 18 ॥

mahēśvaraḥ pātu dinādiyāmē māṃ madhyayāmē’vatu vāmadēvaḥ ।
trilōchanaḥ pātu tṛtīyayāmē vṛṣadhvajaḥ pātu dināntyayāmē ॥ 19 ॥

pāyānniśādau śaśiśēkharō māṃ gaṅgādharō rakṣatu māṃ niśīthē ।
gaurīpatiḥ pātu niśāvasānē mṛtyuñjayō rakṣatu sarvakālam ॥ 20 ॥

antaḥsthitaṃ rakṣatu śaṅkarō māṃ sthāṇuḥ sadā pātu bahiḥsthitaṃ mām ।
tadantarē pātu patiḥ paśūnāṃ sadāśivō rakṣatu māṃ samantāt ॥ 21 ॥

tiṣṭhantamavyād bhuvanaikanāthaḥ pāyādvrajantaṃ pramathādhināthaḥ ।
vēdāntavēdyō’vatu māṃ niṣaṇṇaṃ māmavyayaḥ pātu śivaḥ śayānam ॥ 22 ॥

mārgēṣu māṃ rakṣatu nīlakaṇṭhaḥ śailādidurgēṣu puratrayāriḥ ।
araṇyavāsādi mahāpravāsē pāyānmṛgavyādha udāraśaktiḥ ॥ 23 ॥

kalpāntakālōgrapaṭuprakōpa- sphuṭāṭṭahāsōchchalitāṇḍakōśaḥ ।
ghōrārisēnārṇava durnivāra- mahābhayādrakṣatu vīrabhadraḥ ॥ 24 ॥

pattyaśvamātaṅgarathāvarūthinī- sahasralakṣāyuta kōṭibhīṣaṇam ।
akṣauhiṇīnāṃ śatamātatāyināṃ Chindyānmṛḍō ghōrakuṭhāra dhārayā ॥ 25 ॥

nihantu dasyūnpralayānalārchiḥ jvalattriśūlaṃ tripurāntakasya । śārdūlasiṃharkṣavṛkādihiṃsrān santrāsayatvīśadhanuḥ pinākaḥ ॥ 26 ॥

duḥ svapna duḥ śakuna durgati daurmanasya- durbhikṣa durvyasana duḥsaha duryaśāṃsi । utpātatāpaviṣabhītimasadgrahārtiṃ vyādhīṃścha nāśayatu mē jagatāmadhīśaḥ ॥ 27 ॥

ōṃ namō bhagavatē sadāśivāya

sakalatatvātmakāya sarvamantrasvarūpāya sarvayantrādhiṣṭhitāya sarvatantrasvarūpāya sarvatatvavidūrāya brahmarudrāvatāriṇē nīlakaṇṭhāya pārvatīmanōharapriyāya sōmasūryāgnilōchanāya bhasmōddhūlitavigrahāya mahāmaṇi mukuṭadhāraṇāya māṇikyabhūṣaṇāya sṛṣṭisthitipralayakāla- raudrāvatārāya dakṣādhvaradhvaṃsakāya mahākālabhēdanāya mūladhāraikanilayāya tatvātītāya gaṅgādharāya sarvadēvādidēvāya ṣaḍāśrayāya vēdāntasārāya trivargasādhanāya anantakōṭibrahmāṇḍanāyakāya ananta vāsuki takṣaka- karkōṭaka śaṅkha kulika- padma mahāpadmēti- aṣṭamahānāgakulabhūṣaṇāya praṇavasvarūpāya chidākāśāya ākāśa dik svarūpāya grahanakṣatramālinē sakalāya kalaṅkarahitāya sakalalōkaikakartrē sakalalōkaikabhartrē sakalalōkaikasaṃhartrē sakalalōkaikaguravē sakalalōkaikasākṣiṇē sakalanigamaguhyāya sakalavēdāntapāragāya sakalalōkaikavarapradāya sakalalōkaikaśaṅkarāya sakaladuritārtibhañjanāya sakalajagadabhayaṅkarāya śaśāṅkaśēkharāya śāśvatanijāvāsāya nirākārāya nirābhāsāya nirāmayāya nirmalāya nirmadāya niśchintāya nirahaṅkārāya niraṅkuśāya niṣkalaṅkāya nirguṇāya niṣkāmāya nirūpaplavāya nirupadravāya niravadyāya nirantarāya niṣkāraṇāya nirātaṅkāya niṣprapañchāya nissaṅgāya nirdvandvāya nirādhārāya nīrāgāya niṣkrōdhāya nirlōpāya niṣpāpāya nirbhayāya nirvikalpāya nirbhēdāya niṣkriyāya nistulāya niḥsaṃśayāya nirañjanāya nirupamavibhavāya nityaśuddhabuddhamuktaparipūrṇa- sachchidānandādvayāya paramaśāntasvarūpāya paramaśāntaprakāśāya tējōrūpāya tējōmayāya tējō’dhipatayē jaya jaya rudra mahārudra mahāraudra bhadrāvatāra mahābhairava kālabhairava kalpāntabhairava kapālamālādhara khaṭvāṅga charmakhaḍgadhara pāśāṅkuśa- ḍamarūśūla chāpabāṇagadāśaktibhindipāla- tōmara musala mudgara pāśa parigha- bhuśuṇḍī śataghnī chakrādyāyudhabhīṣaṇākāra- sahasramukhadaṃṣṭrākarālavadana vikaṭāṭṭahāsa visphārita brahmāṇḍamaṇḍala nāgēndrakuṇḍala nāgēndrahāra nāgēndravalaya nāgēndracharmadhara nāgēndranikētana mṛtyuñjaya tryambaka tripurāntaka viśvarūpa virūpākṣa viśvēśvara vṛṣabhavāhana viṣavibhūṣaṇa viśvatōmukha sarvatōmukha māṃ rakṣa rakṣa jvalajvala prajvala prajvala mahāmṛtyubhayaṃ śamaya śamaya apamṛtyubhayaṃ nāśaya nāśaya rōgabhayaṃ utsādayōtsādaya viṣasarpabhayaṃ śamaya śamaya chōrān māraya māraya mama śatrūn uchchāṭayōchchāṭaya triśūlēna vidāraya vidāraya kuṭhārēṇa bhindhi bhindhi khaḍgēna Chinddi Chinddi khaṭvāṅgēna vipōdhaya vipōdhaya musalēna niṣpēṣaya niṣpēṣaya bāṇaiḥ santāḍaya santāḍaya yakṣa rakṣāṃsi bhīṣaya bhīṣaya aśēṣa bhūtān vidrāvaya vidrāvaya kūṣmāṇḍabhūtavētālamārīgaṇa- brahmarākṣasagaṇān santrāsaya santrāsaya mama abhayaṃ kuru kuru mama pāpaṃ śōdhaya śōdhaya vitrastaṃ māṃ āśvāsaya āśvāsaya narakamahābhayān māṃ uddhara uddhara amṛtakaṭākṣavīkṣaṇēna māṃ- ālōkaya ālōkaya sañjīvaya sañjīvaya kṣuttṛṣṇārtaṃ māṃ āpyāyaya āpyāyaya duḥkhāturaṃ māṃ ānandaya ānandaya śivakavachēna māṃ āchChādaya āchChādaya

hara hara mṛtyuñjaya tryambaka sadāśiva paramaśiva namastē namastē namaḥ ॥

pūrvavat – hṛdayādi nyāsaḥ ।

pañchapūjā ॥

bhūrbhuvassuvarōmiti digvimōkaḥ ॥

phalaśrutiḥ

ṛṣabha uvācha ityētatparamaṃ śaivaṃ kavachaṃ vyāhṛtaṃ mayā ।
sarva bādhā praśamanaṃ rahasyaṃ sarva dēhinām ॥ 28 ॥

yaḥ sadā dhārayēnmartyaḥ śaivaṃ kavachamuttamam ।
na tasya jāyatē kāpi bhayaṃ śambhōranugrahāt ॥ 29 ॥

kṣīṇāyuḥ prāptamṛtyurvā mahārōgahatō’pi vā ।
sadyaḥ sukhamavāpnōti dīrghamāyuścha vindati ॥ 30 ॥

sarvadāridrayaśamanaṃ saumāṅgalyavivardhanam ।
yō dhattē kavachaṃ śaivaṃ sa dēvairapi pūjyatē ॥ 31 ॥

mahāpātakasaṅghātairmuchyatē chōpapātakaiḥ ।
dēhāntē muktimāpnōti śivavarmānubhāvataḥ ॥ 32 ॥

tvamapi śraddayā vatsa śaivaṃ kavachamuttamam ।
dhārayasva mayā dattaṃ sadyaḥ śrēyō hyavāpsyasi ॥ 33 ॥

śrīsūta uvācha

ityuktvā ṛṣabhō yōgī tasmai pārthiva sūnavē ।
dadau śaṅkhaṃ mahārāvaṃ khaḍgaṃ cha ariniṣūdanam ॥ 34 ॥

punaścha bhasma sammantrya tadaṅgaṃ paritō’spṛśat ।
gajānāṃ ṣaṭsahasrasya triguṇasya balaṃ dadau ॥ 35 ॥

bhasmaprabhāvāt samprāptabalaiśvarya dhṛti smṛtiḥ ।
sa rājaputraḥ śuśubhē śaradarka iva śriyā ॥ 36 ॥

tamāha prāñjaliṃ bhūyaḥ sa yōgī nṛpanandanam ।
ēṣa khaḍgō mayā dattastapōmantrānubhāvataḥ ॥ 37 ॥

śitadhāramimaṃ khaḍgaṃ yasmai darśayasē sphuṭam ।
sa sadyō mriyatē śatruḥ sākṣānmṛtyurapi svayam ॥ 38 ॥

asya śaṅkhasya nirhrādaṃ yē śṛṇvanti tavāhitāḥ ।
tē mūrchChitāḥ patiṣyanti nyastaśastrā vichētanāḥ ॥ 39 ॥

khaḍgaśaṅkhāvimau divyau parasainyavināśakau ।
ātmasainyasvapakṣāṇāṃ śauryatējōvivardhanau ॥ 40 ॥

ētayōścha prabhāvēna śaivēna kavachēna cha ।
dviṣaṭsahasra nāgānāṃ balēna mahatāpi cha ॥ 41 ॥

bhasmadhāraṇa sāmarthyāchChatrusainyaṃ vijēṣyasē ।
prāpya siṃhāsanaṃ pitryaṃ gōptā’si pṛthivīmimām ॥ 42 ॥

iti bhadrāyuṣaṃ samyaganuśāsya samātṛkam ।
tābhyāṃ sampūjitaḥ sō’tha yōgī svairagatiryayau ॥ 43 ॥

iti śrīskāndamahāpurāṇē brahmōttarakhaṇḍē śivakavacha prabhāva varṇanaṃ nāma dvādaśō’dhyāyaḥ sampūrṇaḥ ॥ ॥

Ithi Sri Shiva Kavacha Sampoornam | Aum Namah Shivay !!

 

Benefits of Chanting Shiva Kavach

- According to religious scriptures, reading Shiv Kavach shield gives freedom from all kinds of physical, mental, economic, and social causes.

- Shiv Kavach is an Armour or shield for evil spirits misfortune and diseases.

- When chanted the Kavach, we pray to Lord Shiva to protect us from all negativeness and enemies.

- This Kavach provides us with Lord Shiva’s halo of protection. Shiv Kavach

- Whatever one’s problems, whether of the horoscope, spirits or tantra, or black magic, Shiv Kavach works and protects the holder.

- The beauty of Kavach is that one does not need anything to do but recite it. All one need is complete devotion and faith in lord Shiva.

Biranchi Narayan

Biranchi Narayan