Language:

Search

Sri Shiva Ashtottara Shatanamavali || 108 Names of Lord Shiva

  • Share this:
post-title

The 108 names of Lord Shiva are referred to as Shiva Ashtottara Satanamvali or Shiva Ashtothram. The Shiv Ashtottara Stotram is one of the most revered stotras that contains a list of Lord Shiva’s 108 names.

Chanting the Shiva Ashtothram is quite popular because it allows one to recall the stories and significance of God Shiva at any time.

Choose Language     English     Hindi

 

Shiva Ashtottara Shatanamavali in English

Shiva Ashtothram or 108 names of Lord Shiva are given below in the English Language. Om Namah Shivaya.

॥ Shiva Ashtottaram ॥

ōṁ śivāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ śambhavē namaḥ |
ōṁ pinākinē namaḥ |
ōṁ śaśiśēkharāya namaḥ |
ōṁ vāmadēvāya namaḥ |
ōṁ virūpākṣāya namaḥ |
ōṁ kapardinē namaḥ |
ōṁ nīlalōhitāya namaḥ | 9

ōṁ śaṅkarāya namaḥ |
ōṁ śūlapāṇinē namaḥ |
ōṁ khaṭvāṅginē namaḥ |
ōṁ viṣṇuvallabhāya namaḥ |
ōṁ śipiviṣṭāya namaḥ |
ōṁ ambikānāthāya namaḥ |
ōṁ śrīkaṇṭhāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ bhavāya namaḥ | 18

ōṁ śarvāya namaḥ |
ōṁ trilōkēśāya namaḥ |
ōṁ śitikaṇṭhāya namaḥ |
ōṁ śivāpriyāya namaḥ |
ōṁ ugrāya namaḥ |
ōṁ kapālinē namaḥ |
ōṁ kāmārayē namaḥ |
ōṁ andhakāsurasūdanāya namaḥ |
ōṁ gaṅgādharāya namaḥ | 27

ōṁ lalāṭākṣāya namaḥ |
ōṁ kālakālāya namaḥ |
ōṁ kr̥pānidhayē namaḥ |
ōṁ bhīmāya namaḥ |
ōṁ paraśuhastāya namaḥ |
ōṁ mr̥gapāṇayē namaḥ |
ōṁ jaṭādharāya namaḥ |
ōṁ kailāsavāsinē namaḥ |
ōṁ kavacinē namaḥ | 36

ōṁ kaṭhōrāya namaḥ |
ōṁ tripurāntakāya namaḥ |
ōṁ vr̥ṣāṅkāya namaḥ |
ōṁ vr̥ṣabhārūḍhāya namaḥ |
ōṁ bhasmōddhūlitavigrahāya namaḥ |
ōṁ sāmapriyāya namaḥ |
ōṁ svaramayāya namaḥ |
ōṁ trayīmūrtayē namaḥ |
ōṁ anīśvarāya namaḥ | 45

ōṁ sarvajñāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ sōmasūryāgnilōcanāya namaḥ |
ōṁ haviṣē namaḥ |
ōṁ yajñamayāya namaḥ |
ōṁ sōmāya namaḥ |
ōṁ pañcavaktrāya namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ viśvēśvarāya namaḥ | 54

ōṁ vīrabhadrāya namaḥ |
ōṁ gaṇanāthāya namaḥ |
ōṁ prajāpatayē namaḥ |
ōṁ hiraṇyarētasē namaḥ |
ōṁ durdharṣāya namaḥ |
ōṁ girīśāya namaḥ |
ōṁ giriśāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ bhujaṅgabhūṣaṇāya namaḥ | 63

ōṁ bhargāya namaḥ |
ōṁ giridhanvanē namaḥ |
ōṁ giripriyāya namaḥ |
ōṁ kr̥ttivāsasē namaḥ |
ōṁ purārātayē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ pramathādhipāya namaḥ |
ōṁ mr̥tyuñjayāya namaḥ |
ōṁ sūkṣmatanavē namaḥ | 72

ōṁ jagadvyāpinē namaḥ |
ōṁ jagadguruvē namaḥ |
ōṁ vyōmakēśāya namaḥ |
ōṁ mahāsēnajanakāya namaḥ |
ōṁ cāruvikramāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ bhūtapatayē namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ ahirbudhnyāya namaḥ | 81

ōṁ digambarāya namaḥ |
ōṁ aṣṭamūrtayē namaḥ |
ōṁ anēkātmanē namaḥ |
ōṁ sātvikāya namaḥ |
ōṁ śuddhavigrahāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ khaṇḍaparaśavē namaḥ |
ōṁ ajāya namaḥ |
ōṁ pāśavimōcakāya namaḥ | 90

ōṁ mr̥ḍāya namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ dēvāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ harayē namaḥ |
ōṁ pūṣadantabhidē namaḥ |
ōṁ avyagrāya namaḥ |
ōṁ dakṣādhvaraharāya namaḥ | 99

ōṁ harāya namaḥ |
ōṁ bhaganētrabhidē namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ apavargapradāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ paramēśvarāya namaḥ | 108

Ithi Sri Shiva Ashtothra Satanamavali Sampoornam

 

Shiva Ashtottaram Meaning in English

 

1. Om Shivaya Namah। (Always Pure)

 

2. Om Maheshwaraya Namah। (Lord Of Gods)

 

3. Om Shambhave Namah। (One Who Bestows Prosperity)

 

4. Om Pinakine Namah। (One Who Has A Bow In His Hand)

 

5. Om Shashishekharaya Namah। (The God Who Wears The Crescent Moon In His Hair)

 

6. Om Vamadevaya Namah। (The God Who Is Pleasing And Auspicious In Every Way)

 

7. Om Virupakshaya Namah। (Lord Shiva With Oblique Eyes)

 

8. Om Kapardine Namah। (The Lord With Thickly Matted Hair)

 

9. Om Nilalohitaya Namah। (The One With Red And Blue Colour)

 

10. Om Shankaraya Namah। (One Who Gives Happiness And prosperity)

 

11. Om Shulapanaye Namah। (The One Who Carries A Trident)

 

12. Om Khatvangine Namah। (The God Who Carries A Knurled Club)

 

13. Om Vishnuvallabhaya Namah। (The One Who Is Dear To Lord Vishnu)

 

14. Om Shipivishtaya Namah। (The Lord Whose Form Emits Great Rays Of Light)

 

15. Om Ambikanathaya Namah। (Consort of Ambika, Parvati)

 

16. Om Shrikanthaya Namah। (Of Glorious Neck)

 

17. Om Bhaktavatsalaya Namah। (The One Who Is Favourably Inclined Towards His Devotees)

 

18. Om Bhavaya Namah। (The God Who Is Existence Itself)

 

19. Om Sharvaya Namah। (Remover Of All Troubles)

 

20. Om Trilokeshaya Namah। (The Lord Of All The Three Worlds)

 

21. Om Shitikanthaya Namah। (The Lord Who Has White Neck)

 

22. Om Shiva Priyaya Namah। (Beloved Of Parvati)

 

23. Om Ugraya Namah। (The One Who Has Extremely Fierce Nature)

 

24. Om Kapaline Namah। (One Who Wears A Necklace Of Skulls)

 

25. Om Kamaraye Namah। (Enemy of Kamadeva)

 

26. Om Andhakasurasudanaya Namah। (The Lord Who Killed The Asura Andhaka)

 

27. Om Gangadharaya Namah। (The God Who Holds The Ganges River In His Hair)

 

28. Om Lalatakshaya Namah। (One Who Has An Eye In The Forehead)

 

29. Om Kalakalaya Namah। (He Is The Death Of Death)

 

30. Om Kripanidhaye Namah। (The God Who Is The Treasure Of Compassion)

 

31. Om Bhimaya Namah। (The One Who Has Fearful Form)

 

32. Om Parashuhastaya Namah। (The God Who Holds Axe In Hands)

 

33. Om Mrigapanaye Namah। (The God Who Possess Deer In Hands)

 

34. Om Jatadharaya Namah। (The God Who Keeps Tress, Jata)

 

35. Om Kailashavasine Namah। (Native Of Kailasha)

 

36. Om Kawachine Namah। (The God Who Possess Armour)

 

37. Om Kathoraya Namah। (The God Who Has A Strong Body)

 

38. Om Tripurantakaya Namah। (The God Who Killed Tripurasura)

 

39. Om Vrishankaya Namah। (The God Who Has A Flag With A Symbol Of Bull)

 

40. Om Vrishabharudhaya Namah। (The One Who Rides Bull)

 

41. Om Bhasmodhulitavigrahaya Namah। (The One Who Applies Ashes All Over The Body)

 

42. Om Samapriyaya Namah। (The One Who Loves With Equality)

 

43. Om Swaramayaya Namah। (The God Who Lives In All Seven Notes)

 

44. Om Trayimurtaye Namah। (The One Who Possess Veda Form)

 

45. Om Anishwaraya Namah। (The One Who Does Not Have Any Lord)

 

46. Om Sarvajnaya Namah। (The One Who Knows Everything)

 

47. Om Paramatmane Namah। (Everyone’s Own Soul)

 

48. Om Somasuryagnilochanaya Namah। (The One Who Has Eyes In The Form Of Sun, Moon And Fire)

 

49. Om Havishe Namah। (He Who Is Wealthy In The Form Of Ahuti)

 

50. Om Yajnamayaya Namah। (The Architect Of All Sacrificial Rites)

 

51. Om Somaya Namah। (The One Who Includes The Form Of Uma)

 

52. Om Panchavaktraya Namah। (God Of The Five Activities)

 

53. Om Sadashivaya Namah। (The One Who Is Eternally Auspicious)

 

54. Om Vishveshwaraya Namah। (Lord Of The Universe)

 

55. Om Virabhadraya Namah। (Who Is Violent, Yet Peaceful)

 

56. Om Gananathaya Namah। (God Of The Ganas)

 

57. Om Prajapataye Namah। (The One Who Is The Creator Of Dynasty)

 

58. Om Hiranyaretase Namah। (The One Who Emanates Golden Souls)

 

59. Om Durdharshaya Namah। (The One who Is Unconquerable)

 

60. Om Girishaya Namah। (Lord Of Mountains)

 

61. Om Girishaya Namah। (The God Who Sleeps On Kailash Mountain)

 

62. Om Anaghaya Namah। (He Who Is Pure)

 

63. Om Bujangabhushanaya Namah। (Lord Adorned With Golden Snakes)

 

64. Om Bhargaya Namah। (Lord Who Ends All Sins)

 

65. Om Giridhanvane Namah। (God Whose Weapon Is A Mountain)

 

66. Om Giripriyaya Namah। (Lord Who Is Fond Of Mountains)

 

67. Om Krittivasase Namah। (God Who Wears Clothes Of Elephant Skin)

 

68. Om Purarataye Namah। (Destroyer OF Town Or “Pur” Named Enemy)

 

69. Om Bhagawate Namah। (God Of Prosperity)

 

70. Om Pramathadhipaya Namah। (God Who Is Served By Goblins)

 

71. Om Mrityunjayaya Namah। (Victor Of Death)

 

72. Om Sukshmatanave Namah। (God Who Has A Subtle Body)

 

73. Om Jagadvyapine Namah। (God Who Lives In The World)

 

74. Om Jagadguruve Namah। (Guru Of All The Worlds)

 

75. Om Vyomakeshaya Namah। (Whose Hair Spreads In The Sky)

 

76. Om Mahasenajanakaya Namah। (Father Of Kartikya)

 

77. Om Charuvikramaya Namah। (The Guardian Of Wandering Pilgrims)

 

78. Om Rudraya Namah। (The One Who Gets Sad By The Pain Of Devotees)

 

79. Om Bhutapataye Namah। (Lord Of Panchabhoota Or Bhootapreta)

 

80. Om Sthanave Namah। (Firm And Immovable Deity)

 

81. Om Ahirbudhnyaya Namah। (The One Who Possess Kundalini)

 

82. Om Digambaraya Namah। (The God Whose Robes Is The Cosmos)

 

83. Om Ashtamurtaye Namah। (Lord Who Has Eight Forms)

 

84. Om Anekatmane Namah। (The God Who Possess Many Forms)

 

85. Om Satvikaya Namah। (Lord Of Boundless Energy)

 

86. Om Shuddhavigrahaya Namah। (Lord Of Pure Soul)

 

87. Om Shashvataya Namah। (Lord Who Is Eternal And Endless)

 

88. Om Khandaparashave Namah। (Lord Who Wears Broken Axe)

 

89. Om Ajaya Namah। (The One Who Is Boundless)

 

90. Om Pashavimochakaya Namah। (Lord Who Releases All Fetters)

 

91. Om Mridaya Namah। (The Lord Who Shows Only Mercy)

 

92. Om Pashupataye Namah। (Lord Of Animals)

 

93. Om Devaya Namah। (Lord Of Devas)

 

94. Om Mahadevaya Namah। (Greatest Of The Gods)

 

95. Om Avyayaya Namah। (The One Who Never Subject To Change)

 

96. Om Haraye Namah। (Same As Lord Vishnu)

 

97. Om Bhaganetrabhide Namah। (The Lord Who Damaged Bhaga’s Eye)

 

98. Om Avyaktaya Namah। (Shiva Who Is Unseen)

 

99. Om Dakshadhwaraharaya Namah। (Destroyer Of Daksha’s Conceited Sacrifice, Yagya)

 

100. Om Haraya Namah। (The Lord Who Dissolves All Bondage And Sins)

 

101. Om Pushadantabhide Namah। (One Who Punished Pushan)

 

102. Om Avyagraya Namah। (Lord Who Is Steady And Unwavering)

 

103. Om Sahasrakshaya Namah। (One Who Has Limitless Forms)

 

104. Om Sahasrapade Namah। (The Lord Who Is Standing And Walking Everywhere)

 

105. Om Apavargapradaya Namah। (Lord Who Gives And Takes All Things)

 

106. Om Anantaya Namah। (The One Who Is unending)

 

107. Om Tarakaya Namah। (The Lord Who Is Great Liberator Of Mankind)

 

108. Om Parameshwaraya Namah। (The Great God)

 

Shiva Ashtottara Shatanama Stotram Lyrics

Shivo Maheshwara Shambuhu Pinaaki Sesisekharaha
Vaamadevo Virupakshaha Kapardhi Neelalohithaha (1)

 

Shankarah Shulapanischa Khatvangi Vishnu-vallabhaha
Sipivishno Ambikanadha Srikantho Bhaktha-vatsalaha (2)

 

Bhavah Sharva Trilokeshaha Sitikantho Sivaapriyaha
Ugraha Kapali Kaamari Andhakasura-sudhanaha (3)

 

Gangadharo Lalatakshaha Kalakalah Krupanidhihi
Beemah Parasu-hasthascha Mrugapanir Jathadharaha (4)

 

Kailasavasi Kavachi Kathorah Tripurantakaha
Vrushanko Vrushabha-rudho Bhasmodhulitha-vigrahaha (5)

 

Samapriyah Swaramaya Triyeemurthir Aneeshwaraha
Sarvagnah Paramatmacha Somasuryaagni-lochanaha (6)

 

Haviryagna mayah Somah Pragnavaktrah Sadasivaha
Visweshwaro Veerabhadro Gananadah Prajapatihi (7)

 

Hiranyaretha durdarsho Gireesho Girishoonaghaha
Bhujanga-bhushano Bhargo Giridhanva Giripriyaha (8)

 

Krutthivaasaaha Puraarathir Bhagavan Pramadhadipaha
Mrutyunjayah Sukshmatanur Jagadvyapi Jagadguruhu (9)

 

Vyomakeso Mahasena-janakasch-charuvikramaha
Rudro Bhutapatih Stanur Ahirbhudnyo Digambaraha (10)

 

Astamurthir Anekatma Satvikah Suddha-vigrahaha
Sasvatah Khandaparasu Ajah Pasa vimochanaha (11)

 

Mrudah Pasupatirdevo Mahadevo Vyayoharihi
Pushadanta-bhidavvyagro Dakshadwara Haro Haraha (12)

 

Bhaganetra Bidavyaktaha Sahasrakshah Sahasrapaath
Apavarga Pradonantaha Tarakah Parameshwaraha (13)

 

Evam Sri Shambhu Devasya Namnam Astottaram Shatam

Sri Shiva Astottara Shatanama Stotram Sampoornam

 

Benefits of Chanting Shiva Ashtottara Shatanama Stotram

To experience the pure ecstasy of the deity Shiva, it is advised to meditate on this stotram three times every day (during tri sandhya’s).

Reciting this stotram while worshipping the deity Shiva with bilva leaves or flowers will also be extremely beneficial to the devotee.

The Shiva Ashtottara Shatanama Stotram is equally or even more powerful and beneficial to reciting the Rudram namakam’s.

Since Goddess Parvati herself recited this stotram while performing the penance necessary to win back God Shiva as her husband, it has acquired tremendous significance.

Biranchi Narayan

Biranchi Narayan